सुबन्तावली ?त्रिवार्षिक

Roma

पुमान्एकद्विबहु
प्रथमात्रिवार्षिकः त्रिवार्षिकौ त्रिवार्षिकाः
सम्बोधनम्त्रिवार्षिक त्रिवार्षिकौ त्रिवार्षिकाः
द्वितीयात्रिवार्षिकम् त्रिवार्षिकौ त्रिवार्षिकान्
तृतीयात्रिवार्षिकेण त्रिवार्षिकाभ्याम् त्रिवार्षिकैः त्रिवार्षिकेभिः
चतुर्थीत्रिवार्षिकाय त्रिवार्षिकाभ्याम् त्रिवार्षिकेभ्यः
पञ्चमीत्रिवार्षिकात् त्रिवार्षिकाभ्याम् त्रिवार्षिकेभ्यः
षष्ठीत्रिवार्षिकस्य त्रिवार्षिकयोः त्रिवार्षिकाणाम्
सप्तमीत्रिवार्षिके त्रिवार्षिकयोः त्रिवार्षिकेषु

समास त्रिवार्षिक

अव्यय ॰त्रिवार्षिकम् ॰त्रिवार्षिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria