सुबन्तावली ?त्रिवणसञ्ज्ञिका

Roma

स्त्रीएकद्विबहु
प्रथमात्रिवणसञ्ज्ञिका त्रिवणसञ्ज्ञिके त्रिवणसञ्ज्ञिकाः
सम्बोधनम्त्रिवणसञ्ज्ञिके त्रिवणसञ्ज्ञिके त्रिवणसञ्ज्ञिकाः
द्वितीयात्रिवणसञ्ज्ञिकाम् त्रिवणसञ्ज्ञिके त्रिवणसञ्ज्ञिकाः
तृतीयात्रिवणसञ्ज्ञिकया त्रिवणसञ्ज्ञिकाभ्याम् त्रिवणसञ्ज्ञिकाभिः
चतुर्थीत्रिवणसञ्ज्ञिकायै त्रिवणसञ्ज्ञिकाभ्याम् त्रिवणसञ्ज्ञिकाभ्यः
पञ्चमीत्रिवणसञ्ज्ञिकायाः त्रिवणसञ्ज्ञिकाभ्याम् त्रिवणसञ्ज्ञिकाभ्यः
षष्ठीत्रिवणसञ्ज्ञिकायाः त्रिवणसञ्ज्ञिकयोः त्रिवणसञ्ज्ञिकानाम्
सप्तमीत्रिवणसञ्ज्ञिकायाम् त्रिवणसञ्ज्ञिकयोः त्रिवणसञ्ज्ञिकासु

अव्यय ॰त्रिवणसञ्ज्ञिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria