Declension table of trivaṃśa

Deva

MasculineSingularDualPlural
Nominativetrivaṃśaḥ trivaṃśau trivaṃśāḥ
Vocativetrivaṃśa trivaṃśau trivaṃśāḥ
Accusativetrivaṃśam trivaṃśau trivaṃśān
Instrumentaltrivaṃśena trivaṃśābhyām trivaṃśaiḥ trivaṃśebhiḥ
Dativetrivaṃśāya trivaṃśābhyām trivaṃśebhyaḥ
Ablativetrivaṃśāt trivaṃśābhyām trivaṃśebhyaḥ
Genitivetrivaṃśasya trivaṃśayoḥ trivaṃśānām
Locativetrivaṃśe trivaṃśayoḥ trivaṃśeṣu

Compound trivaṃśa -

Adverb -trivaṃśam -trivaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria