Declension table of trita

Deva

MasculineSingularDualPlural
Nominativetritaḥ tritau tritāḥ
Vocativetrita tritau tritāḥ
Accusativetritam tritau tritān
Instrumentaltritena tritābhyām tritaiḥ tritebhiḥ
Dativetritāya tritābhyām tritebhyaḥ
Ablativetritāt tritābhyām tritebhyaḥ
Genitivetritasya tritayoḥ tritānām
Locativetrite tritayoḥ triteṣu

Compound trita -

Adverb -tritam -tritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria