Declension table of trisvabhāva

Deva

MasculineSingularDualPlural
Nominativetrisvabhāvaḥ trisvabhāvau trisvabhāvāḥ
Vocativetrisvabhāva trisvabhāvau trisvabhāvāḥ
Accusativetrisvabhāvam trisvabhāvau trisvabhāvān
Instrumentaltrisvabhāvena trisvabhāvābhyām trisvabhāvaiḥ trisvabhāvebhiḥ
Dativetrisvabhāvāya trisvabhāvābhyām trisvabhāvebhyaḥ
Ablativetrisvabhāvāt trisvabhāvābhyām trisvabhāvebhyaḥ
Genitivetrisvabhāvasya trisvabhāvayoḥ trisvabhāvānām
Locativetrisvabhāve trisvabhāvayoḥ trisvabhāveṣu

Compound trisvabhāva -

Adverb -trisvabhāvam -trisvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria