सुबन्तावली ?त्रिसप्ततितमी

Roma

स्त्रीएकद्विबहु
प्रथमात्रिसप्ततितमी त्रिसप्ततितम्यौ त्रिसप्ततितम्यः
सम्बोधनम्त्रिसप्ततितमि त्रिसप्ततितम्यौ त्रिसप्ततितम्यः
द्वितीयात्रिसप्ततितमीम् त्रिसप्ततितम्यौ त्रिसप्ततितमीः
तृतीयात्रिसप्ततितम्या त्रिसप्ततितमीभ्याम् त्रिसप्ततितमीभिः
चतुर्थीत्रिसप्ततितम्यै त्रिसप्ततितमीभ्याम् त्रिसप्ततितमीभ्यः
पञ्चमीत्रिसप्ततितम्याः त्रिसप्ततितमीभ्याम् त्रिसप्ततितमीभ्यः
षष्ठीत्रिसप्ततितम्याः त्रिसप्ततितम्योः त्रिसप्ततितमीनाम्
सप्तमीत्रिसप्ततितम्याम् त्रिसप्ततितम्योः त्रिसप्ततितमीषु

समास त्रिसप्ततितमि त्रिसप्ततितमी

अव्यय ॰त्रिसप्ततितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria