Declension table of trisaptata

Deva

NeuterSingularDualPlural
Nominativetrisaptatam trisaptate trisaptatāni
Vocativetrisaptata trisaptate trisaptatāni
Accusativetrisaptatam trisaptate trisaptatāni
Instrumentaltrisaptatena trisaptatābhyām trisaptataiḥ
Dativetrisaptatāya trisaptatābhyām trisaptatebhyaḥ
Ablativetrisaptatāt trisaptatābhyām trisaptatebhyaḥ
Genitivetrisaptatasya trisaptatayoḥ trisaptatānām
Locativetrisaptate trisaptatayoḥ trisaptateṣu

Compound trisaptata -

Adverb -trisaptatam -trisaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria