Declension table of trisaptata

Deva

MasculineSingularDualPlural
Nominativetrisaptataḥ trisaptatau trisaptatāḥ
Vocativetrisaptata trisaptatau trisaptatāḥ
Accusativetrisaptatam trisaptatau trisaptatān
Instrumentaltrisaptatena trisaptatābhyām trisaptataiḥ trisaptatebhiḥ
Dativetrisaptatāya trisaptatābhyām trisaptatebhyaḥ
Ablativetrisaptatāt trisaptatābhyām trisaptatebhyaḥ
Genitivetrisaptatasya trisaptatayoḥ trisaptatānām
Locativetrisaptate trisaptatayoḥ trisaptateṣu

Compound trisaptata -

Adverb -trisaptatam -trisaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria