Declension table of trirūpa

Deva

NeuterSingularDualPlural
Nominativetrirūpam trirūpe trirūpāṇi
Vocativetrirūpa trirūpe trirūpāṇi
Accusativetrirūpam trirūpe trirūpāṇi
Instrumentaltrirūpeṇa trirūpābhyām trirūpaiḥ
Dativetrirūpāya trirūpābhyām trirūpebhyaḥ
Ablativetrirūpāt trirūpābhyām trirūpebhyaḥ
Genitivetrirūpasya trirūpayoḥ trirūpāṇām
Locativetrirūpe trirūpayoḥ trirūpeṣu

Compound trirūpa -

Adverb -trirūpam -trirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria