सुबन्तावली ?त्रिरेखापुट

Roma

पुमान्एकद्विबहु
प्रथमात्रिरेखापुटः त्रिरेखापुटौ त्रिरेखापुटाः
सम्बोधनम्त्रिरेखापुट त्रिरेखापुटौ त्रिरेखापुटाः
द्वितीयात्रिरेखापुटम् त्रिरेखापुटौ त्रिरेखापुटान्
तृतीयात्रिरेखापुटेन त्रिरेखापुटाभ्याम् त्रिरेखापुटैः त्रिरेखापुटेभिः
चतुर्थीत्रिरेखापुटाय त्रिरेखापुटाभ्याम् त्रिरेखापुटेभ्यः
पञ्चमीत्रिरेखापुटात् त्रिरेखापुटाभ्याम् त्रिरेखापुटेभ्यः
षष्ठीत्रिरेखापुटस्य त्रिरेखापुटयोः त्रिरेखापुटानाम्
सप्तमीत्रिरेखापुटे त्रिरेखापुटयोः त्रिरेखापुटेषु

समास त्रिरेखापुट

अव्यय ॰त्रिरेखापुटम् ॰त्रिरेखापुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria