सुबन्तावली ?त्रिपुरविजयिन्

Roma

पुमान्एकद्विबहु
प्रथमात्रिपुरविजयी त्रिपुरविजयिनौ त्रिपुरविजयिनः
सम्बोधनम्त्रिपुरविजयिन् त्रिपुरविजयिनौ त्रिपुरविजयिनः
द्वितीयात्रिपुरविजयिनम् त्रिपुरविजयिनौ त्रिपुरविजयिनः
तृतीयात्रिपुरविजयिना त्रिपुरविजयिभ्याम् त्रिपुरविजयिभिः
चतुर्थीत्रिपुरविजयिने त्रिपुरविजयिभ्याम् त्रिपुरविजयिभ्यः
पञ्चमीत्रिपुरविजयिनः त्रिपुरविजयिभ्याम् त्रिपुरविजयिभ्यः
षष्ठीत्रिपुरविजयिनः त्रिपुरविजयिनोः त्रिपुरविजयिनाम्
सप्तमीत्रिपुरविजयिनि त्रिपुरविजयिनोः त्रिपुरविजयिषु

समास त्रिपुरविजयि

अव्यय ॰त्रिपुरविजयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria