सुबन्तावली ?त्रिपुण्ड्रिणी

Roma

स्त्रीएकद्विबहु
प्रथमात्रिपुण्ड्रिणी त्रिपुण्ड्रिण्यौ त्रिपुण्ड्रिण्यः
सम्बोधनम्त्रिपुण्ड्रिणि त्रिपुण्ड्रिण्यौ त्रिपुण्ड्रिण्यः
द्वितीयात्रिपुण्ड्रिणीम् त्रिपुण्ड्रिण्यौ त्रिपुण्ड्रिणीः
तृतीयात्रिपुण्ड्रिण्या त्रिपुण्ड्रिणीभ्याम् त्रिपुण्ड्रिणीभिः
चतुर्थीत्रिपुण्ड्रिण्यै त्रिपुण्ड्रिणीभ्याम् त्रिपुण्ड्रिणीभ्यः
पञ्चमीत्रिपुण्ड्रिण्याः त्रिपुण्ड्रिणीभ्याम् त्रिपुण्ड्रिणीभ्यः
षष्ठीत्रिपुण्ड्रिण्याः त्रिपुण्ड्रिण्योः त्रिपुण्ड्रिणीनाम्
सप्तमीत्रिपुण्ड्रिण्याम् त्रिपुण्ड्रिण्योः त्रिपुण्ड्रिणीषु

समास त्रिपुण्ड्रिणि त्रिपुण्ड्रिणी

अव्यय ॰त्रिपुण्ड्रिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria