सुबन्तावली ?त्रिपिष्टपसद्

Roma

पुमान्एकद्विबहु
प्रथमात्रिपिष्टपसत् त्रिपिष्टपसदौ त्रिपिष्टपसदः
सम्बोधनम्त्रिपिष्टपसत् त्रिपिष्टपसदौ त्रिपिष्टपसदः
द्वितीयात्रिपिष्टपसदम् त्रिपिष्टपसदौ त्रिपिष्टपसदः
तृतीयात्रिपिष्टपसदा त्रिपिष्टपसद्भ्याम् त्रिपिष्टपसद्भिः
चतुर्थीत्रिपिष्टपसदे त्रिपिष्टपसद्भ्याम् त्रिपिष्टपसद्भ्यः
पञ्चमीत्रिपिष्टपसदः त्रिपिष्टपसद्भ्याम् त्रिपिष्टपसद्भ्यः
षष्ठीत्रिपिष्टपसदः त्रिपिष्टपसदोः त्रिपिष्टपसदाम्
सप्तमीत्रिपिष्टपसदि त्रिपिष्टपसदोः त्रिपिष्टपसत्सु

समास त्रिपिष्टपसत्

अव्यय ॰त्रिपिष्टपसत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria