सुबन्तावली ?त्रिपरिक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमात्रिपरिक्रान्तः त्रिपरिक्रान्तौ त्रिपरिक्रान्ताः
सम्बोधनम्त्रिपरिक्रान्त त्रिपरिक्रान्तौ त्रिपरिक्रान्ताः
द्वितीयात्रिपरिक्रान्तम् त्रिपरिक्रान्तौ त्रिपरिक्रान्तान्
तृतीयात्रिपरिक्रान्तेन त्रिपरिक्रान्ताभ्याम् त्रिपरिक्रान्तैः त्रिपरिक्रान्तेभिः
चतुर्थीत्रिपरिक्रान्ताय त्रिपरिक्रान्ताभ्याम् त्रिपरिक्रान्तेभ्यः
पञ्चमीत्रिपरिक्रान्तात् त्रिपरिक्रान्ताभ्याम् त्रिपरिक्रान्तेभ्यः
षष्ठीत्रिपरिक्रान्तस्य त्रिपरिक्रान्तयोः त्रिपरिक्रान्तानाम्
सप्तमीत्रिपरिक्रान्ते त्रिपरिक्रान्तयोः त्रिपरिक्रान्तेषु

समास त्रिपरिक्रान्त

अव्यय ॰त्रिपरिक्रान्तम् ॰त्रिपरिक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria