Declension table of ?trinavatitamī

Deva

FeminineSingularDualPlural
Nominativetrinavatitamī trinavatitamyau trinavatitamyaḥ
Vocativetrinavatitami trinavatitamyau trinavatitamyaḥ
Accusativetrinavatitamīm trinavatitamyau trinavatitamīḥ
Instrumentaltrinavatitamyā trinavatitamībhyām trinavatitamībhiḥ
Dativetrinavatitamyai trinavatitamībhyām trinavatitamībhyaḥ
Ablativetrinavatitamyāḥ trinavatitamībhyām trinavatitamībhyaḥ
Genitivetrinavatitamyāḥ trinavatitamyoḥ trinavatitamīnām
Locativetrinavatitamyām trinavatitamyoḥ trinavatitamīṣu

Compound trinavatitami - trinavatitamī -

Adverb -trinavatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria