Declension table of trinavatitama

Deva

NeuterSingularDualPlural
Nominativetrinavatitamam trinavatitame trinavatitamāni
Vocativetrinavatitama trinavatitame trinavatitamāni
Accusativetrinavatitamam trinavatitame trinavatitamāni
Instrumentaltrinavatitamena trinavatitamābhyām trinavatitamaiḥ
Dativetrinavatitamāya trinavatitamābhyām trinavatitamebhyaḥ
Ablativetrinavatitamāt trinavatitamābhyām trinavatitamebhyaḥ
Genitivetrinavatitamasya trinavatitamayoḥ trinavatitamānām
Locativetrinavatitame trinavatitamayoḥ trinavatitameṣu

Compound trinavatitama -

Adverb -trinavatitamam -trinavatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria