Declension table of trinavatitama

Deva

MasculineSingularDualPlural
Nominativetrinavatitamaḥ trinavatitamau trinavatitamāḥ
Vocativetrinavatitama trinavatitamau trinavatitamāḥ
Accusativetrinavatitamam trinavatitamau trinavatitamān
Instrumentaltrinavatitamena trinavatitamābhyām trinavatitamaiḥ trinavatitamebhiḥ
Dativetrinavatitamāya trinavatitamābhyām trinavatitamebhyaḥ
Ablativetrinavatitamāt trinavatitamābhyām trinavatitamebhyaḥ
Genitivetrinavatitamasya trinavatitamayoḥ trinavatitamānām
Locativetrinavatitame trinavatitamayoḥ trinavatitameṣu

Compound trinavatitama -

Adverb -trinavatitamam -trinavatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria