Declension table of trinavata

Deva

NeuterSingularDualPlural
Nominativetrinavatam trinavate trinavatāni
Vocativetrinavata trinavate trinavatāni
Accusativetrinavatam trinavate trinavatāni
Instrumentaltrinavatena trinavatābhyām trinavataiḥ
Dativetrinavatāya trinavatābhyām trinavatebhyaḥ
Ablativetrinavatāt trinavatābhyām trinavatebhyaḥ
Genitivetrinavatasya trinavatayoḥ trinavatānām
Locativetrinavate trinavatayoḥ trinavateṣu

Compound trinavata -

Adverb -trinavatam -trinavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria