सुबन्तावली त्रिनाथमन्दिर

Roma

पुमान्एकद्विबहु
प्रथमात्रिनाथमन्दिरः त्रिनाथमन्दिरौ त्रिनाथमन्दिराः
सम्बोधनम्त्रिनाथमन्दिर त्रिनाथमन्दिरौ त्रिनाथमन्दिराः
द्वितीयात्रिनाथमन्दिरम् त्रिनाथमन्दिरौ त्रिनाथमन्दिरान्
तृतीयात्रिनाथमन्दिरेण त्रिनाथमन्दिराभ्याम् त्रिनाथमन्दिरैः त्रिनाथमन्दिरेभिः
चतुर्थीत्रिनाथमन्दिराय त्रिनाथमन्दिराभ्याम् त्रिनाथमन्दिरेभ्यः
पञ्चमीत्रिनाथमन्दिरात् त्रिनाथमन्दिराभ्याम् त्रिनाथमन्दिरेभ्यः
षष्ठीत्रिनाथमन्दिरस्य त्रिनाथमन्दिरयोः त्रिनाथमन्दिराणाम्
सप्तमीत्रिनाथमन्दिरे त्रिनाथमन्दिरयोः त्रिनाथमन्दिरेषु

समास त्रिनाथमन्दिर

अव्यय ॰त्रिनाथमन्दिरम् ॰त्रिनाथमन्दिरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria