Declension table of trijagat

Deva

NeuterSingularDualPlural
Nominativetrijagat trijagantī trijagatī trijaganti
Vocativetrijagat trijagantī trijagatī trijaganti
Accusativetrijagat trijagantī trijagatī trijaganti
Instrumentaltrijagatā trijagadbhyām trijagadbhiḥ
Dativetrijagate trijagadbhyām trijagadbhyaḥ
Ablativetrijagataḥ trijagadbhyām trijagadbhyaḥ
Genitivetrijagataḥ trijagatoḥ trijagatām
Locativetrijagati trijagatoḥ trijagatsu

Adverb -trijagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria