Declension table of trijaṭa

Deva

NeuterSingularDualPlural
Nominativetrijaṭam trijaṭe trijaṭāni
Vocativetrijaṭa trijaṭe trijaṭāni
Accusativetrijaṭam trijaṭe trijaṭāni
Instrumentaltrijaṭena trijaṭābhyām trijaṭaiḥ
Dativetrijaṭāya trijaṭābhyām trijaṭebhyaḥ
Ablativetrijaṭāt trijaṭābhyām trijaṭebhyaḥ
Genitivetrijaṭasya trijaṭayoḥ trijaṭānām
Locativetrijaṭe trijaṭayoḥ trijaṭeṣu

Compound trijaṭa -

Adverb -trijaṭam -trijaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria