Declension table of ?trīyamāṇā

Deva

FeminineSingularDualPlural
Nominativetrīyamāṇā trīyamāṇe trīyamāṇāḥ
Vocativetrīyamāṇe trīyamāṇe trīyamāṇāḥ
Accusativetrīyamāṇām trīyamāṇe trīyamāṇāḥ
Instrumentaltrīyamāṇayā trīyamāṇābhyām trīyamāṇābhiḥ
Dativetrīyamāṇāyai trīyamāṇābhyām trīyamāṇābhyaḥ
Ablativetrīyamāṇāyāḥ trīyamāṇābhyām trīyamāṇābhyaḥ
Genitivetrīyamāṇāyāḥ trīyamāṇayoḥ trīyamāṇānām
Locativetrīyamāṇāyām trīyamāṇayoḥ trīyamāṇāsu

Adverb -trīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria