Declension table of ?trīyamāṇa

Deva

NeuterSingularDualPlural
Nominativetrīyamāṇam trīyamāṇe trīyamāṇāni
Vocativetrīyamāṇa trīyamāṇe trīyamāṇāni
Accusativetrīyamāṇam trīyamāṇe trīyamāṇāni
Instrumentaltrīyamāṇena trīyamāṇābhyām trīyamāṇaiḥ
Dativetrīyamāṇāya trīyamāṇābhyām trīyamāṇebhyaḥ
Ablativetrīyamāṇāt trīyamāṇābhyām trīyamāṇebhyaḥ
Genitivetrīyamāṇasya trīyamāṇayoḥ trīyamāṇānām
Locativetrīyamāṇe trīyamāṇayoḥ trīyamāṇeṣu

Compound trīyamāṇa -

Adverb -trīyamāṇam -trīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria