Declension table of ?trīyamāṇa

Deva

MasculineSingularDualPlural
Nominativetrīyamāṇaḥ trīyamāṇau trīyamāṇāḥ
Vocativetrīyamāṇa trīyamāṇau trīyamāṇāḥ
Accusativetrīyamāṇam trīyamāṇau trīyamāṇān
Instrumentaltrīyamāṇena trīyamāṇābhyām trīyamāṇaiḥ trīyamāṇebhiḥ
Dativetrīyamāṇāya trīyamāṇābhyām trīyamāṇebhyaḥ
Ablativetrīyamāṇāt trīyamāṇābhyām trīyamāṇebhyaḥ
Genitivetrīyamāṇasya trīyamāṇayoḥ trīyamāṇānām
Locativetrīyamāṇe trīyamāṇayoḥ trīyamāṇeṣu

Compound trīyamāṇa -

Adverb -trīyamāṇam -trīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria