Declension table of ?trihāyaṇī

Deva

FeminineSingularDualPlural
Nominativetrihāyaṇī trihāyaṇyau trihāyaṇyaḥ
Vocativetrihāyaṇi trihāyaṇyau trihāyaṇyaḥ
Accusativetrihāyaṇīm trihāyaṇyau trihāyaṇīḥ
Instrumentaltrihāyaṇyā trihāyaṇībhyām trihāyaṇībhiḥ
Dativetrihāyaṇyai trihāyaṇībhyām trihāyaṇībhyaḥ
Ablativetrihāyaṇyāḥ trihāyaṇībhyām trihāyaṇībhyaḥ
Genitivetrihāyaṇyāḥ trihāyaṇyoḥ trihāyaṇīnām
Locativetrihāyaṇyām trihāyaṇyoḥ trihāyaṇīṣu

Compound trihāyaṇi - trihāyaṇī -

Adverb -trihāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria