Declension table of triguṇasāmya

Deva

NeuterSingularDualPlural
Nominativetriguṇasāmyam triguṇasāmye triguṇasāmyāni
Vocativetriguṇasāmya triguṇasāmye triguṇasāmyāni
Accusativetriguṇasāmyam triguṇasāmye triguṇasāmyāni
Instrumentaltriguṇasāmyena triguṇasāmyābhyām triguṇasāmyaiḥ
Dativetriguṇasāmyāya triguṇasāmyābhyām triguṇasāmyebhyaḥ
Ablativetriguṇasāmyāt triguṇasāmyābhyām triguṇasāmyebhyaḥ
Genitivetriguṇasāmyasya triguṇasāmyayoḥ triguṇasāmyānām
Locativetriguṇasāmye triguṇasāmyayoḥ triguṇasāmyeṣu

Compound triguṇasāmya -

Adverb -triguṇasāmyam -triguṇasāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria