Declension table of trigarta

Deva

MasculineSingularDualPlural
Nominativetrigartaḥ trigartau trigartāḥ
Vocativetrigarta trigartau trigartāḥ
Accusativetrigartam trigartau trigartān
Instrumentaltrigartena trigartābhyām trigartaiḥ trigartebhiḥ
Dativetrigartāya trigartābhyām trigartebhyaḥ
Ablativetrigartāt trigartābhyām trigartebhyaḥ
Genitivetrigartasya trigartayoḥ trigartānām
Locativetrigarte trigartayoḥ trigarteṣu

Compound trigarta -

Adverb -trigartam -trigartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria