सुबन्तावली ?त्रिगर्तषष्ठ

Roma

पुमान्एकद्विबहु
प्रथमात्रिगर्तषष्ठः त्रिगर्तषष्ठौ त्रिगर्तषष्ठाः
सम्बोधनम्त्रिगर्तषष्ठ त्रिगर्तषष्ठौ त्रिगर्तषष्ठाः
द्वितीयात्रिगर्तषष्ठम् त्रिगर्तषष्ठौ त्रिगर्तषष्ठान्
तृतीयात्रिगर्तषष्ठेन त्रिगर्तषष्ठाभ्याम् त्रिगर्तषष्ठैः त्रिगर्तषष्ठेभिः
चतुर्थीत्रिगर्तषष्ठाय त्रिगर्तषष्ठाभ्याम् त्रिगर्तषष्ठेभ्यः
पञ्चमीत्रिगर्तषष्ठात् त्रिगर्तषष्ठाभ्याम् त्रिगर्तषष्ठेभ्यः
षष्ठीत्रिगर्तषष्ठस्य त्रिगर्तषष्ठयोः त्रिगर्तषष्ठानाम्
सप्तमीत्रिगर्तषष्ठे त्रिगर्तषष्ठयोः त्रिगर्तषष्ठेषु

समास त्रिगर्तषष्ठ

अव्यय ॰त्रिगर्तषष्ठम् ॰त्रिगर्तषष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria