Declension table of ?triṅkhyamāṇa

Deva

MasculineSingularDualPlural
Nominativetriṅkhyamāṇaḥ triṅkhyamāṇau triṅkhyamāṇāḥ
Vocativetriṅkhyamāṇa triṅkhyamāṇau triṅkhyamāṇāḥ
Accusativetriṅkhyamāṇam triṅkhyamāṇau triṅkhyamāṇān
Instrumentaltriṅkhyamāṇena triṅkhyamāṇābhyām triṅkhyamāṇaiḥ triṅkhyamāṇebhiḥ
Dativetriṅkhyamāṇāya triṅkhyamāṇābhyām triṅkhyamāṇebhyaḥ
Ablativetriṅkhyamāṇāt triṅkhyamāṇābhyām triṅkhyamāṇebhyaḥ
Genitivetriṅkhyamāṇasya triṅkhyamāṇayoḥ triṅkhyamāṇānām
Locativetriṅkhyamāṇe triṅkhyamāṇayoḥ triṅkhyamāṇeṣu

Compound triṅkhyamāṇa -

Adverb -triṅkhyamāṇam -triṅkhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria