सुबन्तावली ?त्रिङ्ख्यमाण

Roma

पुमान्एकद्विबहु
प्रथमात्रिङ्ख्यमाणः त्रिङ्ख्यमाणौ त्रिङ्ख्यमाणाः
सम्बोधनम्त्रिङ्ख्यमाण त्रिङ्ख्यमाणौ त्रिङ्ख्यमाणाः
द्वितीयात्रिङ्ख्यमाणम् त्रिङ्ख्यमाणौ त्रिङ्ख्यमाणान्
तृतीयात्रिङ्ख्यमाणेन त्रिङ्ख्यमाणाभ्याम् त्रिङ्ख्यमाणैः त्रिङ्ख्यमाणेभिः
चतुर्थीत्रिङ्ख्यमाणाय त्रिङ्ख्यमाणाभ्याम् त्रिङ्ख्यमाणेभ्यः
पञ्चमीत्रिङ्ख्यमाणात् त्रिङ्ख्यमाणाभ्याम् त्रिङ्ख्यमाणेभ्यः
षष्ठीत्रिङ्ख्यमाणस्य त्रिङ्ख्यमाणयोः त्रिङ्ख्यमाणानाम्
सप्तमीत्रिङ्ख्यमाणे त्रिङ्ख्यमाणयोः त्रिङ्ख्यमाणेषु

समास त्रिङ्ख्यमाण

अव्यय ॰त्रिङ्ख्यमाणम् ॰त्रिङ्ख्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria