Declension table of ?triṅkhitavya

Deva

MasculineSingularDualPlural
Nominativetriṅkhitavyaḥ triṅkhitavyau triṅkhitavyāḥ
Vocativetriṅkhitavya triṅkhitavyau triṅkhitavyāḥ
Accusativetriṅkhitavyam triṅkhitavyau triṅkhitavyān
Instrumentaltriṅkhitavyena triṅkhitavyābhyām triṅkhitavyaiḥ triṅkhitavyebhiḥ
Dativetriṅkhitavyāya triṅkhitavyābhyām triṅkhitavyebhyaḥ
Ablativetriṅkhitavyāt triṅkhitavyābhyām triṅkhitavyebhyaḥ
Genitivetriṅkhitavyasya triṅkhitavyayoḥ triṅkhitavyānām
Locativetriṅkhitavye triṅkhitavyayoḥ triṅkhitavyeṣu

Compound triṅkhitavya -

Adverb -triṅkhitavyam -triṅkhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria