Declension table of ?triṅkhitavat

Deva

MasculineSingularDualPlural
Nominativetriṅkhitavān triṅkhitavantau triṅkhitavantaḥ
Vocativetriṅkhitavan triṅkhitavantau triṅkhitavantaḥ
Accusativetriṅkhitavantam triṅkhitavantau triṅkhitavataḥ
Instrumentaltriṅkhitavatā triṅkhitavadbhyām triṅkhitavadbhiḥ
Dativetriṅkhitavate triṅkhitavadbhyām triṅkhitavadbhyaḥ
Ablativetriṅkhitavataḥ triṅkhitavadbhyām triṅkhitavadbhyaḥ
Genitivetriṅkhitavataḥ triṅkhitavatoḥ triṅkhitavatām
Locativetriṅkhitavati triṅkhitavatoḥ triṅkhitavatsu

Compound triṅkhitavat -

Adverb -triṅkhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria