Declension table of ?triṅkhita

Deva

MasculineSingularDualPlural
Nominativetriṅkhitaḥ triṅkhitau triṅkhitāḥ
Vocativetriṅkhita triṅkhitau triṅkhitāḥ
Accusativetriṅkhitam triṅkhitau triṅkhitān
Instrumentaltriṅkhitena triṅkhitābhyām triṅkhitaiḥ triṅkhitebhiḥ
Dativetriṅkhitāya triṅkhitābhyām triṅkhitebhyaḥ
Ablativetriṅkhitāt triṅkhitābhyām triṅkhitebhyaḥ
Genitivetriṅkhitasya triṅkhitayoḥ triṅkhitānām
Locativetriṅkhite triṅkhitayoḥ triṅkhiteṣu

Compound triṅkhita -

Adverb -triṅkhitam -triṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria