Declension table of ?triṅkhiṣyat

Deva

MasculineSingularDualPlural
Nominativetriṅkhiṣyan triṅkhiṣyantau triṅkhiṣyantaḥ
Vocativetriṅkhiṣyan triṅkhiṣyantau triṅkhiṣyantaḥ
Accusativetriṅkhiṣyantam triṅkhiṣyantau triṅkhiṣyataḥ
Instrumentaltriṅkhiṣyatā triṅkhiṣyadbhyām triṅkhiṣyadbhiḥ
Dativetriṅkhiṣyate triṅkhiṣyadbhyām triṅkhiṣyadbhyaḥ
Ablativetriṅkhiṣyataḥ triṅkhiṣyadbhyām triṅkhiṣyadbhyaḥ
Genitivetriṅkhiṣyataḥ triṅkhiṣyatoḥ triṅkhiṣyatām
Locativetriṅkhiṣyati triṅkhiṣyatoḥ triṅkhiṣyatsu

Compound triṅkhiṣyat -

Adverb -triṅkhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria