Declension table of ?triṅkhiṣyantī

Deva

FeminineSingularDualPlural
Nominativetriṅkhiṣyantī triṅkhiṣyantyau triṅkhiṣyantyaḥ
Vocativetriṅkhiṣyanti triṅkhiṣyantyau triṅkhiṣyantyaḥ
Accusativetriṅkhiṣyantīm triṅkhiṣyantyau triṅkhiṣyantīḥ
Instrumentaltriṅkhiṣyantyā triṅkhiṣyantībhyām triṅkhiṣyantībhiḥ
Dativetriṅkhiṣyantyai triṅkhiṣyantībhyām triṅkhiṣyantībhyaḥ
Ablativetriṅkhiṣyantyāḥ triṅkhiṣyantībhyām triṅkhiṣyantībhyaḥ
Genitivetriṅkhiṣyantyāḥ triṅkhiṣyantyoḥ triṅkhiṣyantīnām
Locativetriṅkhiṣyantyām triṅkhiṣyantyoḥ triṅkhiṣyantīṣu

Compound triṅkhiṣyanti - triṅkhiṣyantī -

Adverb -triṅkhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria