Declension table of ?triṅkhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetriṅkhiṣyamāṇā triṅkhiṣyamāṇe triṅkhiṣyamāṇāḥ
Vocativetriṅkhiṣyamāṇe triṅkhiṣyamāṇe triṅkhiṣyamāṇāḥ
Accusativetriṅkhiṣyamāṇām triṅkhiṣyamāṇe triṅkhiṣyamāṇāḥ
Instrumentaltriṅkhiṣyamāṇayā triṅkhiṣyamāṇābhyām triṅkhiṣyamāṇābhiḥ
Dativetriṅkhiṣyamāṇāyai triṅkhiṣyamāṇābhyām triṅkhiṣyamāṇābhyaḥ
Ablativetriṅkhiṣyamāṇāyāḥ triṅkhiṣyamāṇābhyām triṅkhiṣyamāṇābhyaḥ
Genitivetriṅkhiṣyamāṇāyāḥ triṅkhiṣyamāṇayoḥ triṅkhiṣyamāṇānām
Locativetriṅkhiṣyamāṇāyām triṅkhiṣyamāṇayoḥ triṅkhiṣyamāṇāsu

Adverb -triṅkhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria