Declension table of ?triṅkhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetriṅkhiṣyamāṇaḥ triṅkhiṣyamāṇau triṅkhiṣyamāṇāḥ
Vocativetriṅkhiṣyamāṇa triṅkhiṣyamāṇau triṅkhiṣyamāṇāḥ
Accusativetriṅkhiṣyamāṇam triṅkhiṣyamāṇau triṅkhiṣyamāṇān
Instrumentaltriṅkhiṣyamāṇena triṅkhiṣyamāṇābhyām triṅkhiṣyamāṇaiḥ triṅkhiṣyamāṇebhiḥ
Dativetriṅkhiṣyamāṇāya triṅkhiṣyamāṇābhyām triṅkhiṣyamāṇebhyaḥ
Ablativetriṅkhiṣyamāṇāt triṅkhiṣyamāṇābhyām triṅkhiṣyamāṇebhyaḥ
Genitivetriṅkhiṣyamāṇasya triṅkhiṣyamāṇayoḥ triṅkhiṣyamāṇānām
Locativetriṅkhiṣyamāṇe triṅkhiṣyamāṇayoḥ triṅkhiṣyamāṇeṣu

Compound triṅkhiṣyamāṇa -

Adverb -triṅkhiṣyamāṇam -triṅkhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria