Declension table of ?triṅkhaṇīya

Deva

NeuterSingularDualPlural
Nominativetriṅkhaṇīyam triṅkhaṇīye triṅkhaṇīyāni
Vocativetriṅkhaṇīya triṅkhaṇīye triṅkhaṇīyāni
Accusativetriṅkhaṇīyam triṅkhaṇīye triṅkhaṇīyāni
Instrumentaltriṅkhaṇīyena triṅkhaṇīyābhyām triṅkhaṇīyaiḥ
Dativetriṅkhaṇīyāya triṅkhaṇīyābhyām triṅkhaṇīyebhyaḥ
Ablativetriṅkhaṇīyāt triṅkhaṇīyābhyām triṅkhaṇīyebhyaḥ
Genitivetriṅkhaṇīyasya triṅkhaṇīyayoḥ triṅkhaṇīyānām
Locativetriṅkhaṇīye triṅkhaṇīyayoḥ triṅkhaṇīyeṣu

Compound triṅkhaṇīya -

Adverb -triṅkhaṇīyam -triṅkhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria