Declension table of ?triṅkhaṇīya

Deva

MasculineSingularDualPlural
Nominativetriṅkhaṇīyaḥ triṅkhaṇīyau triṅkhaṇīyāḥ
Vocativetriṅkhaṇīya triṅkhaṇīyau triṅkhaṇīyāḥ
Accusativetriṅkhaṇīyam triṅkhaṇīyau triṅkhaṇīyān
Instrumentaltriṅkhaṇīyena triṅkhaṇīyābhyām triṅkhaṇīyaiḥ triṅkhaṇīyebhiḥ
Dativetriṅkhaṇīyāya triṅkhaṇīyābhyām triṅkhaṇīyebhyaḥ
Ablativetriṅkhaṇīyāt triṅkhaṇīyābhyām triṅkhaṇīyebhyaḥ
Genitivetriṅkhaṇīyasya triṅkhaṇīyayoḥ triṅkhaṇīyānām
Locativetriṅkhaṇīye triṅkhaṇīyayoḥ triṅkhaṇīyeṣu

Compound triṅkhaṇīya -

Adverb -triṅkhaṇīyam -triṅkhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria