सुबन्तावली ?त्रिधातुशृङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमात्रिधातुशृङ्गा त्रिधातुशृङ्गे त्रिधातुशृङ्गाः
सम्बोधनम्त्रिधातुशृङ्गे त्रिधातुशृङ्गे त्रिधातुशृङ्गाः
द्वितीयात्रिधातुशृङ्गाम् त्रिधातुशृङ्गे त्रिधातुशृङ्गाः
तृतीयात्रिधातुशृङ्गया त्रिधातुशृङ्गाभ्याम् त्रिधातुशृङ्गाभिः
चतुर्थीत्रिधातुशृङ्गायै त्रिधातुशृङ्गाभ्याम् त्रिधातुशृङ्गाभ्यः
पञ्चमीत्रिधातुशृङ्गायाः त्रिधातुशृङ्गाभ्याम् त्रिधातुशृङ्गाभ्यः
षष्ठीत्रिधातुशृङ्गायाः त्रिधातुशृङ्गयोः त्रिधातुशृङ्गाणाम्
सप्तमीत्रिधातुशृङ्गायाम् त्रिधातुशृङ्गयोः त्रिधातुशृङ्गासु

अव्यय ॰त्रिधातुशृङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria