Declension table of tridhātu

Deva

FeminineSingularDualPlural
Nominativetridhātuḥ tridhātū tridhātavaḥ
Vocativetridhāto tridhātū tridhātavaḥ
Accusativetridhātum tridhātū tridhātūḥ
Instrumentaltridhātvā tridhātubhyām tridhātubhiḥ
Dativetridhātvai tridhātave tridhātubhyām tridhātubhyaḥ
Ablativetridhātvāḥ tridhātoḥ tridhātubhyām tridhātubhyaḥ
Genitivetridhātvāḥ tridhātoḥ tridhātvoḥ tridhātūnām
Locativetridhātvām tridhātau tridhātvoḥ tridhātuṣu

Compound tridhātu -

Adverb -tridhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria