सुबन्तावली ?त्रिदशश्रेष्ठ

Roma

नपुंसकम्एकद्विबहु
प्रथमात्रिदशश्रेष्ठम् त्रिदशश्रेष्ठे त्रिदशश्रेष्ठानि
सम्बोधनम्त्रिदशश्रेष्ठ त्रिदशश्रेष्ठे त्रिदशश्रेष्ठानि
द्वितीयात्रिदशश्रेष्ठम् त्रिदशश्रेष्ठे त्रिदशश्रेष्ठानि
तृतीयात्रिदशश्रेष्ठेन त्रिदशश्रेष्ठाभ्याम् त्रिदशश्रेष्ठैः
चतुर्थीत्रिदशश्रेष्ठाय त्रिदशश्रेष्ठाभ्याम् त्रिदशश्रेष्ठेभ्यः
पञ्चमीत्रिदशश्रेष्ठात् त्रिदशश्रेष्ठाभ्याम् त्रिदशश्रेष्ठेभ्यः
षष्ठीत्रिदशश्रेष्ठस्य त्रिदशश्रेष्ठयोः त्रिदशश्रेष्ठानाम्
सप्तमीत्रिदशश्रेष्ठे त्रिदशश्रेष्ठयोः त्रिदशश्रेष्ठेषु

समास त्रिदशश्रेष्ठ

अव्यय ॰त्रिदशश्रेष्ठम् ॰त्रिदशश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria