सुबन्तावली ?त्रिदशवनिता

Roma

स्त्रीएकद्विबहु
प्रथमात्रिदशवनिता त्रिदशवनिते त्रिदशवनिताः
सम्बोधनम्त्रिदशवनिते त्रिदशवनिते त्रिदशवनिताः
द्वितीयात्रिदशवनिताम् त्रिदशवनिते त्रिदशवनिताः
तृतीयात्रिदशवनितया त्रिदशवनिताभ्याम् त्रिदशवनिताभिः
चतुर्थीत्रिदशवनितायै त्रिदशवनिताभ्याम् त्रिदशवनिताभ्यः
पञ्चमीत्रिदशवनितायाः त्रिदशवनिताभ्याम् त्रिदशवनिताभ्यः
षष्ठीत्रिदशवनितायाः त्रिदशवनितयोः त्रिदशवनितानाम्
सप्तमीत्रिदशवनितायाम् त्रिदशवनितयोः त्रिदशवनितासु

अव्यय ॰त्रिदशवनितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria