सुबन्तावली ?त्रिदशपति

Roma

पुमान्एकद्विबहु
प्रथमात्रिदशपतिः त्रिदशपती त्रिदशपतयः
सम्बोधनम्त्रिदशपते त्रिदशपती त्रिदशपतयः
द्वितीयात्रिदशपतिम् त्रिदशपती त्रिदशपतीन्
तृतीयात्रिदशपतिना त्रिदशपतिभ्याम् त्रिदशपतिभिः
चतुर्थीत्रिदशपतये त्रिदशपतिभ्याम् त्रिदशपतिभ्यः
पञ्चमीत्रिदशपतेः त्रिदशपतिभ्याम् त्रिदशपतिभ्यः
षष्ठीत्रिदशपतेः त्रिदशपत्योः त्रिदशपतीनाम्
सप्तमीत्रिदशपतौ त्रिदशपत्योः त्रिदशपतिषु

समास त्रिदशपति

अव्यय ॰त्रिदशपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria