सुबन्तावली ?त्रिदशाचार्य

Roma

पुमान्एकद्विबहु
प्रथमात्रिदशाचार्यः त्रिदशाचार्यौ त्रिदशाचार्याः
सम्बोधनम्त्रिदशाचार्य त्रिदशाचार्यौ त्रिदशाचार्याः
द्वितीयात्रिदशाचार्यम् त्रिदशाचार्यौ त्रिदशाचार्यान्
तृतीयात्रिदशाचार्येण त्रिदशाचार्याभ्याम् त्रिदशाचार्यैः त्रिदशाचार्येभिः
चतुर्थीत्रिदशाचार्याय त्रिदशाचार्याभ्याम् त्रिदशाचार्येभ्यः
पञ्चमीत्रिदशाचार्यात् त्रिदशाचार्याभ्याम् त्रिदशाचार्येभ्यः
षष्ठीत्रिदशाचार्यस्य त्रिदशाचार्ययोः त्रिदशाचार्याणाम्
सप्तमीत्रिदशाचार्ये त्रिदशाचार्ययोः त्रिदशाचार्येषु

समास त्रिदशाचार्य

अव्यय ॰त्रिदशाचार्यम् ॰त्रिदशाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria