Declension table of tridaśa

Deva

NeuterSingularDualPlural
Nominativetridaśam tridaśe tridaśāni
Vocativetridaśa tridaśe tridaśāni
Accusativetridaśam tridaśe tridaśāni
Instrumentaltridaśena tridaśābhyām tridaśaiḥ
Dativetridaśāya tridaśābhyām tridaśebhyaḥ
Ablativetridaśāt tridaśābhyām tridaśebhyaḥ
Genitivetridaśasya tridaśayoḥ tridaśānām
Locativetridaśe tridaśayoḥ tridaśeṣu

Compound tridaśa -

Adverb -tridaśam -tridaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria