Declension table of tricatvāriṃśat

Deva

FeminineSingularDualPlural
Nominativetricatvāriṃśat tricatvāriṃśatau tricatvāriṃśataḥ
Vocativetricatvāriṃśat tricatvāriṃśatau tricatvāriṃśataḥ
Accusativetricatvāriṃśatam tricatvāriṃśatau tricatvāriṃśataḥ
Instrumentaltricatvāriṃśatā tricatvāriṃśadbhyām tricatvāriṃśadbhiḥ
Dativetricatvāriṃśate tricatvāriṃśadbhyām tricatvāriṃśadbhyaḥ
Ablativetricatvāriṃśataḥ tricatvāriṃśadbhyām tricatvāriṃśadbhyaḥ
Genitivetricatvāriṃśataḥ tricatvāriṃśatoḥ tricatvāriṃśatām
Locativetricatvāriṃśati tricatvāriṃśatoḥ tricatvāriṃśatsu

Compound tricatvāriṃśat -

Adverb -tricatvāriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria