Declension table of tricatvāriṃśa

Deva

MasculineSingularDualPlural
Nominativetricatvāriṃśaḥ tricatvāriṃśau tricatvāriṃśāḥ
Vocativetricatvāriṃśa tricatvāriṃśau tricatvāriṃśāḥ
Accusativetricatvāriṃśam tricatvāriṃśau tricatvāriṃśān
Instrumentaltricatvāriṃśena tricatvāriṃśābhyām tricatvāriṃśaiḥ tricatvāriṃśebhiḥ
Dativetricatvāriṃśāya tricatvāriṃśābhyām tricatvāriṃśebhyaḥ
Ablativetricatvāriṃśāt tricatvāriṃśābhyām tricatvāriṃśebhyaḥ
Genitivetricatvāriṃśasya tricatvāriṃśayoḥ tricatvāriṃśānām
Locativetricatvāriṃśe tricatvāriṃśayoḥ tricatvāriṃśeṣu

Compound tricatvāriṃśa -

Adverb -tricatvāriṃśam -tricatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria