Declension table of tribhuvaneśvara

Deva

MasculineSingularDualPlural
Nominativetribhuvaneśvaraḥ tribhuvaneśvarau tribhuvaneśvarāḥ
Vocativetribhuvaneśvara tribhuvaneśvarau tribhuvaneśvarāḥ
Accusativetribhuvaneśvaram tribhuvaneśvarau tribhuvaneśvarān
Instrumentaltribhuvaneśvareṇa tribhuvaneśvarābhyām tribhuvaneśvaraiḥ tribhuvaneśvarebhiḥ
Dativetribhuvaneśvarāya tribhuvaneśvarābhyām tribhuvaneśvarebhyaḥ
Ablativetribhuvaneśvarāt tribhuvaneśvarābhyām tribhuvaneśvarebhyaḥ
Genitivetribhuvaneśvarasya tribhuvaneśvarayoḥ tribhuvaneśvarāṇām
Locativetribhuvaneśvare tribhuvaneśvarayoḥ tribhuvaneśvareṣu

Compound tribhuvaneśvara -

Adverb -tribhuvaneśvaram -tribhuvaneśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria