Declension table of tribhuvana

Deva

NeuterSingularDualPlural
Nominativetribhuvanam tribhuvane tribhuvanāni
Vocativetribhuvana tribhuvane tribhuvanāni
Accusativetribhuvanam tribhuvane tribhuvanāni
Instrumentaltribhuvanena tribhuvanābhyām tribhuvanaiḥ
Dativetribhuvanāya tribhuvanābhyām tribhuvanebhyaḥ
Ablativetribhuvanāt tribhuvanābhyām tribhuvanebhyaḥ
Genitivetribhuvanasya tribhuvanayoḥ tribhuvanānām
Locativetribhuvane tribhuvanayoḥ tribhuvaneṣu

Compound tribhuvana -

Adverb -tribhuvanam -tribhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria